Declension table of ?vikṣāva

Deva

MasculineSingularDualPlural
Nominativevikṣāvaḥ vikṣāvau vikṣāvāḥ
Vocativevikṣāva vikṣāvau vikṣāvāḥ
Accusativevikṣāvam vikṣāvau vikṣāvān
Instrumentalvikṣāveṇa vikṣāvābhyām vikṣāvaiḥ vikṣāvebhiḥ
Dativevikṣāvāya vikṣāvābhyām vikṣāvebhyaḥ
Ablativevikṣāvāt vikṣāvābhyām vikṣāvebhyaḥ
Genitivevikṣāvasya vikṣāvayoḥ vikṣāvāṇām
Locativevikṣāve vikṣāvayoḥ vikṣāveṣu

Compound vikṣāva -

Adverb -vikṣāvam -vikṣāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria