Declension table of ?vikṣāra

Deva

MasculineSingularDualPlural
Nominativevikṣāraḥ vikṣārau vikṣārāḥ
Vocativevikṣāra vikṣārau vikṣārāḥ
Accusativevikṣāram vikṣārau vikṣārān
Instrumentalvikṣāreṇa vikṣārābhyām vikṣāraiḥ vikṣārebhiḥ
Dativevikṣārāya vikṣārābhyām vikṣārebhyaḥ
Ablativevikṣārāt vikṣārābhyām vikṣārebhyaḥ
Genitivevikṣārasya vikṣārayoḥ vikṣārāṇām
Locativevikṣāre vikṣārayoḥ vikṣāreṣu

Compound vikṣāra -

Adverb -vikṣāram -vikṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria