Declension table of ?vikṣāma

Deva

NeuterSingularDualPlural
Nominativevikṣāmam vikṣāme vikṣāmāṇi
Vocativevikṣāma vikṣāme vikṣāmāṇi
Accusativevikṣāmam vikṣāme vikṣāmāṇi
Instrumentalvikṣāmeṇa vikṣāmābhyām vikṣāmaiḥ
Dativevikṣāmāya vikṣāmābhyām vikṣāmebhyaḥ
Ablativevikṣāmāt vikṣāmābhyām vikṣāmebhyaḥ
Genitivevikṣāmasya vikṣāmayoḥ vikṣāmāṇām
Locativevikṣāme vikṣāmayoḥ vikṣāmeṣu

Compound vikṣāma -

Adverb -vikṣāmam -vikṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria