Declension table of ?vikṣālitā

Deva

FeminineSingularDualPlural
Nominativevikṣālitā vikṣālite vikṣālitāḥ
Vocativevikṣālite vikṣālite vikṣālitāḥ
Accusativevikṣālitām vikṣālite vikṣālitāḥ
Instrumentalvikṣālitayā vikṣālitābhyām vikṣālitābhiḥ
Dativevikṣālitāyai vikṣālitābhyām vikṣālitābhyaḥ
Ablativevikṣālitāyāḥ vikṣālitābhyām vikṣālitābhyaḥ
Genitivevikṣālitāyāḥ vikṣālitayoḥ vikṣālitānām
Locativevikṣālitāyām vikṣālitayoḥ vikṣālitāsu

Adverb -vikṣālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria