Declension table of ?vikṣālita

Deva

NeuterSingularDualPlural
Nominativevikṣālitam vikṣālite vikṣālitāni
Vocativevikṣālita vikṣālite vikṣālitāni
Accusativevikṣālitam vikṣālite vikṣālitāni
Instrumentalvikṣālitena vikṣālitābhyām vikṣālitaiḥ
Dativevikṣālitāya vikṣālitābhyām vikṣālitebhyaḥ
Ablativevikṣālitāt vikṣālitābhyām vikṣālitebhyaḥ
Genitivevikṣālitasya vikṣālitayoḥ vikṣālitānām
Locativevikṣālite vikṣālitayoḥ vikṣāliteṣu

Compound vikṣālita -

Adverb -vikṣālitam -vikṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria