Declension table of ?vikṣālitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikṣālitaḥ | vikṣālitau | vikṣālitāḥ |
Vocative | vikṣālita | vikṣālitau | vikṣālitāḥ |
Accusative | vikṣālitam | vikṣālitau | vikṣālitān |
Instrumental | vikṣālitena | vikṣālitābhyām | vikṣālitaiḥ |
Dative | vikṣālitāya | vikṣālitābhyām | vikṣālitebhyaḥ |
Ablative | vikṣālitāt | vikṣālitābhyām | vikṣālitebhyaḥ |
Genitive | vikṣālitasya | vikṣālitayoḥ | vikṣālitānām |
Locative | vikṣālite | vikṣālitayoḥ | vikṣāliteṣu |