Declension table of ?vikṣālita

Deva

MasculineSingularDualPlural
Nominativevikṣālitaḥ vikṣālitau vikṣālitāḥ
Vocativevikṣālita vikṣālitau vikṣālitāḥ
Accusativevikṣālitam vikṣālitau vikṣālitān
Instrumentalvikṣālitena vikṣālitābhyām vikṣālitaiḥ vikṣālitebhiḥ
Dativevikṣālitāya vikṣālitābhyām vikṣālitebhyaḥ
Ablativevikṣālitāt vikṣālitābhyām vikṣālitebhyaḥ
Genitivevikṣālitasya vikṣālitayoḥ vikṣālitānām
Locativevikṣālite vikṣālitayoḥ vikṣāliteṣu

Compound vikṣālita -

Adverb -vikṣālitam -vikṣālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria