Declension table of ?vikṣā

Deva

FeminineSingularDualPlural
Nominativevikṣā vikṣe vikṣāḥ
Vocativevikṣe vikṣe vikṣāḥ
Accusativevikṣām vikṣe vikṣāḥ
Instrumentalvikṣayā vikṣābhyām vikṣābhiḥ
Dativevikṣāyai vikṣābhyām vikṣābhyaḥ
Ablativevikṣāyāḥ vikṣābhyām vikṣābhyaḥ
Genitivevikṣāyāḥ vikṣayoḥ vikṣāṇām
Locativevikṣāyām vikṣayoḥ vikṣāsu

Adverb -vikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria