Declension table of ?vikṛttikā

Deva

FeminineSingularDualPlural
Nominativevikṛttikā vikṛttike vikṛttikāḥ
Vocativevikṛttike vikṛttike vikṛttikāḥ
Accusativevikṛttikām vikṛttike vikṛttikāḥ
Instrumentalvikṛttikayā vikṛttikābhyām vikṛttikābhiḥ
Dativevikṛttikāyai vikṛttikābhyām vikṛttikābhyaḥ
Ablativevikṛttikāyāḥ vikṛttikābhyām vikṛttikābhyaḥ
Genitivevikṛttikāyāḥ vikṛttikayoḥ vikṛttikānām
Locativevikṛttikāyām vikṛttikayoḥ vikṛttikāsu

Adverb -vikṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria