Declension table of ?vikṛtimatā

Deva

FeminineSingularDualPlural
Nominativevikṛtimatā vikṛtimate vikṛtimatāḥ
Vocativevikṛtimate vikṛtimate vikṛtimatāḥ
Accusativevikṛtimatām vikṛtimate vikṛtimatāḥ
Instrumentalvikṛtimatayā vikṛtimatābhyām vikṛtimatābhiḥ
Dativevikṛtimatāyai vikṛtimatābhyām vikṛtimatābhyaḥ
Ablativevikṛtimatāyāḥ vikṛtimatābhyām vikṛtimatābhyaḥ
Genitivevikṛtimatāyāḥ vikṛtimatayoḥ vikṛtimatānām
Locativevikṛtimatāyām vikṛtimatayoḥ vikṛtimatāsu

Adverb -vikṛtimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria