Declension table of vikṛtikaumudī

Deva

FeminineSingularDualPlural
Nominativevikṛtikaumudī vikṛtikaumudyau vikṛtikaumudyaḥ
Vocativevikṛtikaumudi vikṛtikaumudyau vikṛtikaumudyaḥ
Accusativevikṛtikaumudīm vikṛtikaumudyau vikṛtikaumudīḥ
Instrumentalvikṛtikaumudyā vikṛtikaumudībhyām vikṛtikaumudībhiḥ
Dativevikṛtikaumudyai vikṛtikaumudībhyām vikṛtikaumudībhyaḥ
Ablativevikṛtikaumudyāḥ vikṛtikaumudībhyām vikṛtikaumudībhyaḥ
Genitivevikṛtikaumudyāḥ vikṛtikaumudyoḥ vikṛtikaumudīnām
Locativevikṛtikaumudyām vikṛtikaumudyoḥ vikṛtikaumudīṣu

Compound vikṛtikaumudi - vikṛtikaumudī -

Adverb -vikṛtikaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria