Declension table of ?vikṛtaveṣiṇī

Deva

FeminineSingularDualPlural
Nominativevikṛtaveṣiṇī vikṛtaveṣiṇyau vikṛtaveṣiṇyaḥ
Vocativevikṛtaveṣiṇi vikṛtaveṣiṇyau vikṛtaveṣiṇyaḥ
Accusativevikṛtaveṣiṇīm vikṛtaveṣiṇyau vikṛtaveṣiṇīḥ
Instrumentalvikṛtaveṣiṇyā vikṛtaveṣiṇībhyām vikṛtaveṣiṇībhiḥ
Dativevikṛtaveṣiṇyai vikṛtaveṣiṇībhyām vikṛtaveṣiṇībhyaḥ
Ablativevikṛtaveṣiṇyāḥ vikṛtaveṣiṇībhyām vikṛtaveṣiṇībhyaḥ
Genitivevikṛtaveṣiṇyāḥ vikṛtaveṣiṇyoḥ vikṛtaveṣiṇīnām
Locativevikṛtaveṣiṇyām vikṛtaveṣiṇyoḥ vikṛtaveṣiṇīṣu

Compound vikṛtaveṣiṇi - vikṛtaveṣiṇī -

Adverb -vikṛtaveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria