Declension table of ?vikṛtavadanā

Deva

FeminineSingularDualPlural
Nominativevikṛtavadanā vikṛtavadane vikṛtavadanāḥ
Vocativevikṛtavadane vikṛtavadane vikṛtavadanāḥ
Accusativevikṛtavadanām vikṛtavadane vikṛtavadanāḥ
Instrumentalvikṛtavadanayā vikṛtavadanābhyām vikṛtavadanābhiḥ
Dativevikṛtavadanāyai vikṛtavadanābhyām vikṛtavadanābhyaḥ
Ablativevikṛtavadanāyāḥ vikṛtavadanābhyām vikṛtavadanābhyaḥ
Genitivevikṛtavadanāyāḥ vikṛtavadanayoḥ vikṛtavadanānām
Locativevikṛtavadanāyām vikṛtavadanayoḥ vikṛtavadanāsu

Adverb -vikṛtavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria