Declension table of ?vikṛtavadana

Deva

NeuterSingularDualPlural
Nominativevikṛtavadanam vikṛtavadane vikṛtavadanāni
Vocativevikṛtavadana vikṛtavadane vikṛtavadanāni
Accusativevikṛtavadanam vikṛtavadane vikṛtavadanāni
Instrumentalvikṛtavadanena vikṛtavadanābhyām vikṛtavadanaiḥ
Dativevikṛtavadanāya vikṛtavadanābhyām vikṛtavadanebhyaḥ
Ablativevikṛtavadanāt vikṛtavadanābhyām vikṛtavadanebhyaḥ
Genitivevikṛtavadanasya vikṛtavadanayoḥ vikṛtavadanānām
Locativevikṛtavadane vikṛtavadanayoḥ vikṛtavadaneṣu

Compound vikṛtavadana -

Adverb -vikṛtavadanam -vikṛtavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria