Declension table of ?vikṛtarakta

Deva

MasculineSingularDualPlural
Nominativevikṛtaraktaḥ vikṛtaraktau vikṛtaraktāḥ
Vocativevikṛtarakta vikṛtaraktau vikṛtaraktāḥ
Accusativevikṛtaraktam vikṛtaraktau vikṛtaraktān
Instrumentalvikṛtaraktena vikṛtaraktābhyām vikṛtaraktaiḥ vikṛtaraktebhiḥ
Dativevikṛtaraktāya vikṛtaraktābhyām vikṛtaraktebhyaḥ
Ablativevikṛtaraktāt vikṛtaraktābhyām vikṛtaraktebhyaḥ
Genitivevikṛtaraktasya vikṛtaraktayoḥ vikṛtaraktānām
Locativevikṛtarakte vikṛtaraktayoḥ vikṛtarakteṣu

Compound vikṛtarakta -

Adverb -vikṛtaraktam -vikṛtaraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria