Declension table of ?vikṛtamūrdhajā

Deva

FeminineSingularDualPlural
Nominativevikṛtamūrdhajā vikṛtamūrdhaje vikṛtamūrdhajāḥ
Vocativevikṛtamūrdhaje vikṛtamūrdhaje vikṛtamūrdhajāḥ
Accusativevikṛtamūrdhajām vikṛtamūrdhaje vikṛtamūrdhajāḥ
Instrumentalvikṛtamūrdhajayā vikṛtamūrdhajābhyām vikṛtamūrdhajābhiḥ
Dativevikṛtamūrdhajāyai vikṛtamūrdhajābhyām vikṛtamūrdhajābhyaḥ
Ablativevikṛtamūrdhajāyāḥ vikṛtamūrdhajābhyām vikṛtamūrdhajābhyaḥ
Genitivevikṛtamūrdhajāyāḥ vikṛtamūrdhajayoḥ vikṛtamūrdhajānām
Locativevikṛtamūrdhajāyām vikṛtamūrdhajayoḥ vikṛtamūrdhajāsu

Adverb -vikṛtamūrdhajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria