Declension table of ?vikṛtamūrdhaja

Deva

NeuterSingularDualPlural
Nominativevikṛtamūrdhajam vikṛtamūrdhaje vikṛtamūrdhajāni
Vocativevikṛtamūrdhaja vikṛtamūrdhaje vikṛtamūrdhajāni
Accusativevikṛtamūrdhajam vikṛtamūrdhaje vikṛtamūrdhajāni
Instrumentalvikṛtamūrdhajena vikṛtamūrdhajābhyām vikṛtamūrdhajaiḥ
Dativevikṛtamūrdhajāya vikṛtamūrdhajābhyām vikṛtamūrdhajebhyaḥ
Ablativevikṛtamūrdhajāt vikṛtamūrdhajābhyām vikṛtamūrdhajebhyaḥ
Genitivevikṛtamūrdhajasya vikṛtamūrdhajayoḥ vikṛtamūrdhajānām
Locativevikṛtamūrdhaje vikṛtamūrdhajayoḥ vikṛtamūrdhajeṣu

Compound vikṛtamūrdhaja -

Adverb -vikṛtamūrdhajam -vikṛtamūrdhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria