Declension table of ?vikṛtalocanā

Deva

FeminineSingularDualPlural
Nominativevikṛtalocanā vikṛtalocane vikṛtalocanāḥ
Vocativevikṛtalocane vikṛtalocane vikṛtalocanāḥ
Accusativevikṛtalocanām vikṛtalocane vikṛtalocanāḥ
Instrumentalvikṛtalocanayā vikṛtalocanābhyām vikṛtalocanābhiḥ
Dativevikṛtalocanāyai vikṛtalocanābhyām vikṛtalocanābhyaḥ
Ablativevikṛtalocanāyāḥ vikṛtalocanābhyām vikṛtalocanābhyaḥ
Genitivevikṛtalocanāyāḥ vikṛtalocanayoḥ vikṛtalocanānām
Locativevikṛtalocanāyām vikṛtalocanayoḥ vikṛtalocanāsu

Adverb -vikṛtalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria