Declension table of ?vikṛtalocana

Deva

NeuterSingularDualPlural
Nominativevikṛtalocanam vikṛtalocane vikṛtalocanāni
Vocativevikṛtalocana vikṛtalocane vikṛtalocanāni
Accusativevikṛtalocanam vikṛtalocane vikṛtalocanāni
Instrumentalvikṛtalocanena vikṛtalocanābhyām vikṛtalocanaiḥ
Dativevikṛtalocanāya vikṛtalocanābhyām vikṛtalocanebhyaḥ
Ablativevikṛtalocanāt vikṛtalocanābhyām vikṛtalocanebhyaḥ
Genitivevikṛtalocanasya vikṛtalocanayoḥ vikṛtalocanānām
Locativevikṛtalocane vikṛtalocanayoḥ vikṛtalocaneṣu

Compound vikṛtalocana -

Adverb -vikṛtalocanam -vikṛtalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria