Declension table of ?vikṛtalocana

Deva

MasculineSingularDualPlural
Nominativevikṛtalocanaḥ vikṛtalocanau vikṛtalocanāḥ
Vocativevikṛtalocana vikṛtalocanau vikṛtalocanāḥ
Accusativevikṛtalocanam vikṛtalocanau vikṛtalocanān
Instrumentalvikṛtalocanena vikṛtalocanābhyām vikṛtalocanaiḥ vikṛtalocanebhiḥ
Dativevikṛtalocanāya vikṛtalocanābhyām vikṛtalocanebhyaḥ
Ablativevikṛtalocanāt vikṛtalocanābhyām vikṛtalocanebhyaḥ
Genitivevikṛtalocanasya vikṛtalocanayoḥ vikṛtalocanānām
Locativevikṛtalocane vikṛtalocanayoḥ vikṛtalocaneṣu

Compound vikṛtalocana -

Adverb -vikṛtalocanam -vikṛtalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria