Declension table of ?vikṛtajananaśāntividhāna

Deva

NeuterSingularDualPlural
Nominativevikṛtajananaśāntividhānam vikṛtajananaśāntividhāne vikṛtajananaśāntividhānāni
Vocativevikṛtajananaśāntividhāna vikṛtajananaśāntividhāne vikṛtajananaśāntividhānāni
Accusativevikṛtajananaśāntividhānam vikṛtajananaśāntividhāne vikṛtajananaśāntividhānāni
Instrumentalvikṛtajananaśāntividhānena vikṛtajananaśāntividhānābhyām vikṛtajananaśāntividhānaiḥ
Dativevikṛtajananaśāntividhānāya vikṛtajananaśāntividhānābhyām vikṛtajananaśāntividhānebhyaḥ
Ablativevikṛtajananaśāntividhānāt vikṛtajananaśāntividhānābhyām vikṛtajananaśāntividhānebhyaḥ
Genitivevikṛtajananaśāntividhānasya vikṛtajananaśāntividhānayoḥ vikṛtajananaśāntividhānānām
Locativevikṛtajananaśāntividhāne vikṛtajananaśāntividhānayoḥ vikṛtajananaśāntividhāneṣu

Compound vikṛtajananaśāntividhāna -

Adverb -vikṛtajananaśāntividhānam -vikṛtajananaśāntividhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria