Declension table of ?vikṛtadarśanā

Deva

FeminineSingularDualPlural
Nominativevikṛtadarśanā vikṛtadarśane vikṛtadarśanāḥ
Vocativevikṛtadarśane vikṛtadarśane vikṛtadarśanāḥ
Accusativevikṛtadarśanām vikṛtadarśane vikṛtadarśanāḥ
Instrumentalvikṛtadarśanayā vikṛtadarśanābhyām vikṛtadarśanābhiḥ
Dativevikṛtadarśanāyai vikṛtadarśanābhyām vikṛtadarśanābhyaḥ
Ablativevikṛtadarśanāyāḥ vikṛtadarśanābhyām vikṛtadarśanābhyaḥ
Genitivevikṛtadarśanāyāḥ vikṛtadarśanayoḥ vikṛtadarśanānām
Locativevikṛtadarśanāyām vikṛtadarśanayoḥ vikṛtadarśanāsu

Adverb -vikṛtadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria