Declension table of ?vikṛtadaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativevikṛtadaṃṣṭraḥ vikṛtadaṃṣṭrau vikṛtadaṃṣṭrāḥ
Vocativevikṛtadaṃṣṭra vikṛtadaṃṣṭrau vikṛtadaṃṣṭrāḥ
Accusativevikṛtadaṃṣṭram vikṛtadaṃṣṭrau vikṛtadaṃṣṭrān
Instrumentalvikṛtadaṃṣṭreṇa vikṛtadaṃṣṭrābhyām vikṛtadaṃṣṭraiḥ
Dativevikṛtadaṃṣṭrāya vikṛtadaṃṣṭrābhyām vikṛtadaṃṣṭrebhyaḥ
Ablativevikṛtadaṃṣṭrāt vikṛtadaṃṣṭrābhyām vikṛtadaṃṣṭrebhyaḥ
Genitivevikṛtadaṃṣṭrasya vikṛtadaṃṣṭrayoḥ vikṛtadaṃṣṭrāṇām
Locativevikṛtadaṃṣṭre vikṛtadaṃṣṭrayoḥ vikṛtadaṃṣṭreṣu

Compound vikṛtadaṃṣṭra -

Adverb -vikṛtadaṃṣṭram -vikṛtadaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria