Declension table of ?vikṛtabuddhi

Deva

MasculineSingularDualPlural
Nominativevikṛtabuddhiḥ vikṛtabuddhī vikṛtabuddhayaḥ
Vocativevikṛtabuddhe vikṛtabuddhī vikṛtabuddhayaḥ
Accusativevikṛtabuddhim vikṛtabuddhī vikṛtabuddhīn
Instrumentalvikṛtabuddhinā vikṛtabuddhibhyām vikṛtabuddhibhiḥ
Dativevikṛtabuddhaye vikṛtabuddhibhyām vikṛtabuddhibhyaḥ
Ablativevikṛtabuddheḥ vikṛtabuddhibhyām vikṛtabuddhibhyaḥ
Genitivevikṛtabuddheḥ vikṛtabuddhyoḥ vikṛtabuddhīnām
Locativevikṛtabuddhau vikṛtabuddhyoḥ vikṛtabuddhiṣu

Compound vikṛtabuddhi -

Adverb -vikṛtabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria