Declension table of ?vikṛtānana

Deva

NeuterSingularDualPlural
Nominativevikṛtānanam vikṛtānane vikṛtānanāni
Vocativevikṛtānana vikṛtānane vikṛtānanāni
Accusativevikṛtānanam vikṛtānane vikṛtānanāni
Instrumentalvikṛtānanena vikṛtānanābhyām vikṛtānanaiḥ
Dativevikṛtānanāya vikṛtānanābhyām vikṛtānanebhyaḥ
Ablativevikṛtānanāt vikṛtānanābhyām vikṛtānanebhyaḥ
Genitivevikṛtānanasya vikṛtānanayoḥ vikṛtānanānām
Locativevikṛtānane vikṛtānanayoḥ vikṛtānaneṣu

Compound vikṛtānana -

Adverb -vikṛtānanam -vikṛtānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria