Declension table of ?vikṛtānana

Deva

MasculineSingularDualPlural
Nominativevikṛtānanaḥ vikṛtānanau vikṛtānanāḥ
Vocativevikṛtānana vikṛtānanau vikṛtānanāḥ
Accusativevikṛtānanam vikṛtānanau vikṛtānanān
Instrumentalvikṛtānanena vikṛtānanābhyām vikṛtānanaiḥ vikṛtānanebhiḥ
Dativevikṛtānanāya vikṛtānanābhyām vikṛtānanebhyaḥ
Ablativevikṛtānanāt vikṛtānanābhyām vikṛtānanebhyaḥ
Genitivevikṛtānanasya vikṛtānanayoḥ vikṛtānanānām
Locativevikṛtānane vikṛtānanayoḥ vikṛtānaneṣu

Compound vikṛtānana -

Adverb -vikṛtānanam -vikṛtānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria