Declension table of ?vikṛtākṣā

Deva

FeminineSingularDualPlural
Nominativevikṛtākṣā vikṛtākṣe vikṛtākṣāḥ
Vocativevikṛtākṣe vikṛtākṣe vikṛtākṣāḥ
Accusativevikṛtākṣām vikṛtākṣe vikṛtākṣāḥ
Instrumentalvikṛtākṣayā vikṛtākṣābhyām vikṛtākṣābhiḥ
Dativevikṛtākṣāyai vikṛtākṣābhyām vikṛtākṣābhyaḥ
Ablativevikṛtākṣāyāḥ vikṛtākṣābhyām vikṛtākṣābhyaḥ
Genitivevikṛtākṣāyāḥ vikṛtākṣayoḥ vikṛtākṣāṇām
Locativevikṛtākṣāyām vikṛtākṣayoḥ vikṛtākṣāsu

Adverb -vikṛtākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria