Declension table of ?vikṛtākṛti_ā

Deva

FeminineSingularDualPlural
Nominativevikṛtākṛti_ā vikṛtākṛti_e vikṛtākṛti_āḥ
Vocativevikṛtākṛti_e vikṛtākṛti_e vikṛtākṛti_āḥ
Accusativevikṛtākṛti_ām vikṛtākṛti_e vikṛtākṛti_āḥ
Instrumentalvikṛtākṛti_ayā vikṛtākṛti_ābhyām vikṛtākṛti_ābhiḥ
Dativevikṛtākṛti_āyai vikṛtākṛti_ābhyām vikṛtākṛti_ābhyaḥ
Ablativevikṛtākṛti_āyāḥ vikṛtākṛti_ābhyām vikṛtākṛti_ābhyaḥ
Genitivevikṛtākṛti_āyāḥ vikṛtākṛti_ayoḥ vikṛtākṛti_ānām
Locativevikṛtākṛti_āyām vikṛtākṛti_ayoḥ vikṛtākṛti_āsu

Adverb -vikṛtākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria