Declension table of ?vikṛtākṛti

Deva

NeuterSingularDualPlural
Nominativevikṛtākṛti vikṛtākṛtinī vikṛtākṛtīni
Vocativevikṛtākṛti vikṛtākṛtinī vikṛtākṛtīni
Accusativevikṛtākṛti vikṛtākṛtinī vikṛtākṛtīni
Instrumentalvikṛtākṛtinā vikṛtākṛtibhyām vikṛtākṛtibhiḥ
Dativevikṛtākṛtine vikṛtākṛtibhyām vikṛtākṛtibhyaḥ
Ablativevikṛtākṛtinaḥ vikṛtākṛtibhyām vikṛtākṛtibhyaḥ
Genitivevikṛtākṛtinaḥ vikṛtākṛtinoḥ vikṛtākṛtīnām
Locativevikṛtākṛtini vikṛtākṛtinoḥ vikṛtākṛtiṣu

Compound vikṛtākṛti -

Adverb -vikṛtākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria