Declension table of ?vikṛtākṛti

Deva

MasculineSingularDualPlural
Nominativevikṛtākṛtiḥ vikṛtākṛtī vikṛtākṛtayaḥ
Vocativevikṛtākṛte vikṛtākṛtī vikṛtākṛtayaḥ
Accusativevikṛtākṛtim vikṛtākṛtī vikṛtākṛtīn
Instrumentalvikṛtākṛtinā vikṛtākṛtibhyām vikṛtākṛtibhiḥ
Dativevikṛtākṛtaye vikṛtākṛtibhyām vikṛtākṛtibhyaḥ
Ablativevikṛtākṛteḥ vikṛtākṛtibhyām vikṛtākṛtibhyaḥ
Genitivevikṛtākṛteḥ vikṛtākṛtyoḥ vikṛtākṛtīnām
Locativevikṛtākṛtau vikṛtākṛtyoḥ vikṛtākṛtiṣu

Compound vikṛtākṛti -

Adverb -vikṛtākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria