Declension table of ?vikṛtāṅga

Deva

MasculineSingularDualPlural
Nominativevikṛtāṅgaḥ vikṛtāṅgau vikṛtāṅgāḥ
Vocativevikṛtāṅga vikṛtāṅgau vikṛtāṅgāḥ
Accusativevikṛtāṅgam vikṛtāṅgau vikṛtāṅgān
Instrumentalvikṛtāṅgena vikṛtāṅgābhyām vikṛtāṅgaiḥ vikṛtāṅgebhiḥ
Dativevikṛtāṅgāya vikṛtāṅgābhyām vikṛtāṅgebhyaḥ
Ablativevikṛtāṅgāt vikṛtāṅgābhyām vikṛtāṅgebhyaḥ
Genitivevikṛtāṅgasya vikṛtāṅgayoḥ vikṛtāṅgānām
Locativevikṛtāṅge vikṛtāṅgayoḥ vikṛtāṅgeṣu

Compound vikṛtāṅga -

Adverb -vikṛtāṅgam -vikṛtāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria