Declension table of ?vikṛnta

Deva

MasculineSingularDualPlural
Nominativevikṛntaḥ vikṛntau vikṛntāḥ
Vocativevikṛnta vikṛntau vikṛntāḥ
Accusativevikṛntam vikṛntau vikṛntān
Instrumentalvikṛntena vikṛntābhyām vikṛntaiḥ vikṛntebhiḥ
Dativevikṛntāya vikṛntābhyām vikṛntebhyaḥ
Ablativevikṛntāt vikṛntābhyām vikṛntebhyaḥ
Genitivevikṛntasya vikṛntayoḥ vikṛntānām
Locativevikṛnte vikṛntayoḥ vikṛnteṣu

Compound vikṛnta -

Adverb -vikṛntam -vikṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria