Declension table of ?vikṛṣṭasīmāntā

Deva

FeminineSingularDualPlural
Nominativevikṛṣṭasīmāntā vikṛṣṭasīmānte vikṛṣṭasīmāntāḥ
Vocativevikṛṣṭasīmānte vikṛṣṭasīmānte vikṛṣṭasīmāntāḥ
Accusativevikṛṣṭasīmāntām vikṛṣṭasīmānte vikṛṣṭasīmāntāḥ
Instrumentalvikṛṣṭasīmāntayā vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntābhiḥ
Dativevikṛṣṭasīmāntāyai vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntābhyaḥ
Ablativevikṛṣṭasīmāntāyāḥ vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntābhyaḥ
Genitivevikṛṣṭasīmāntāyāḥ vikṛṣṭasīmāntayoḥ vikṛṣṭasīmāntānām
Locativevikṛṣṭasīmāntāyām vikṛṣṭasīmāntayoḥ vikṛṣṭasīmāntāsu

Adverb -vikṛṣṭasīmāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria