Declension table of ?vikṛṣṭasīmānta

Deva

NeuterSingularDualPlural
Nominativevikṛṣṭasīmāntam vikṛṣṭasīmānte vikṛṣṭasīmāntāni
Vocativevikṛṣṭasīmānta vikṛṣṭasīmānte vikṛṣṭasīmāntāni
Accusativevikṛṣṭasīmāntam vikṛṣṭasīmānte vikṛṣṭasīmāntāni
Instrumentalvikṛṣṭasīmāntena vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntaiḥ
Dativevikṛṣṭasīmāntāya vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntebhyaḥ
Ablativevikṛṣṭasīmāntāt vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntebhyaḥ
Genitivevikṛṣṭasīmāntasya vikṛṣṭasīmāntayoḥ vikṛṣṭasīmāntānām
Locativevikṛṣṭasīmānte vikṛṣṭasīmāntayoḥ vikṛṣṭasīmānteṣu

Compound vikṛṣṭasīmānta -

Adverb -vikṛṣṭasīmāntam -vikṛṣṭasīmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria