Declension table of ?vikṛṣṭasīmānta

Deva

MasculineSingularDualPlural
Nominativevikṛṣṭasīmāntaḥ vikṛṣṭasīmāntau vikṛṣṭasīmāntāḥ
Vocativevikṛṣṭasīmānta vikṛṣṭasīmāntau vikṛṣṭasīmāntāḥ
Accusativevikṛṣṭasīmāntam vikṛṣṭasīmāntau vikṛṣṭasīmāntān
Instrumentalvikṛṣṭasīmāntena vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntaiḥ vikṛṣṭasīmāntebhiḥ
Dativevikṛṣṭasīmāntāya vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntebhyaḥ
Ablativevikṛṣṭasīmāntāt vikṛṣṭasīmāntābhyām vikṛṣṭasīmāntebhyaḥ
Genitivevikṛṣṭasīmāntasya vikṛṣṭasīmāntayoḥ vikṛṣṭasīmāntānām
Locativevikṛṣṭasīmānte vikṛṣṭasīmāntayoḥ vikṛṣṭasīmānteṣu

Compound vikṛṣṭasīmānta -

Adverb -vikṛṣṭasīmāntam -vikṛṣṭasīmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria