Declension table of ?vikṛṣṭā

Deva

FeminineSingularDualPlural
Nominativevikṛṣṭā vikṛṣṭe vikṛṣṭāḥ
Vocativevikṛṣṭe vikṛṣṭe vikṛṣṭāḥ
Accusativevikṛṣṭām vikṛṣṭe vikṛṣṭāḥ
Instrumentalvikṛṣṭayā vikṛṣṭābhyām vikṛṣṭābhiḥ
Dativevikṛṣṭāyai vikṛṣṭābhyām vikṛṣṭābhyaḥ
Ablativevikṛṣṭāyāḥ vikṛṣṭābhyām vikṛṣṭābhyaḥ
Genitivevikṛṣṭāyāḥ vikṛṣṭayoḥ vikṛṣṭānām
Locativevikṛṣṭāyām vikṛṣṭayoḥ vikṛṣṭāsu

Adverb -vikṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria