Declension table of ?vikṛṣṭa

Deva

NeuterSingularDualPlural
Nominativevikṛṣṭam vikṛṣṭe vikṛṣṭāni
Vocativevikṛṣṭa vikṛṣṭe vikṛṣṭāni
Accusativevikṛṣṭam vikṛṣṭe vikṛṣṭāni
Instrumentalvikṛṣṭena vikṛṣṭābhyām vikṛṣṭaiḥ
Dativevikṛṣṭāya vikṛṣṭābhyām vikṛṣṭebhyaḥ
Ablativevikṛṣṭāt vikṛṣṭābhyām vikṛṣṭebhyaḥ
Genitivevikṛṣṭasya vikṛṣṭayoḥ vikṛṣṭānām
Locativevikṛṣṭe vikṛṣṭayoḥ vikṛṣṭeṣu

Compound vikṛṣṭa -

Adverb -vikṛṣṭam -vikṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria