Declension table of ?vijñīpsu

Deva

MasculineSingularDualPlural
Nominativevijñīpsuḥ vijñīpsū vijñīpsavaḥ
Vocativevijñīpso vijñīpsū vijñīpsavaḥ
Accusativevijñīpsum vijñīpsū vijñīpsūn
Instrumentalvijñīpsunā vijñīpsubhyām vijñīpsubhiḥ
Dativevijñīpsave vijñīpsubhyām vijñīpsubhyaḥ
Ablativevijñīpsoḥ vijñīpsubhyām vijñīpsubhyaḥ
Genitivevijñīpsoḥ vijñīpsvoḥ vijñīpsūnām
Locativevijñīpsau vijñīpsvoḥ vijñīpsuṣu

Compound vijñīpsu -

Adverb -vijñīpsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria