Declension table of ?vijñeyatva

Deva

NeuterSingularDualPlural
Nominativevijñeyatvam vijñeyatve vijñeyatvāni
Vocativevijñeyatva vijñeyatve vijñeyatvāni
Accusativevijñeyatvam vijñeyatve vijñeyatvāni
Instrumentalvijñeyatvena vijñeyatvābhyām vijñeyatvaiḥ
Dativevijñeyatvāya vijñeyatvābhyām vijñeyatvebhyaḥ
Ablativevijñeyatvāt vijñeyatvābhyām vijñeyatvebhyaḥ
Genitivevijñeyatvasya vijñeyatvayoḥ vijñeyatvānām
Locativevijñeyatve vijñeyatvayoḥ vijñeyatveṣu

Compound vijñeyatva -

Adverb -vijñeyatvam -vijñeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria