Declension table of ?vijñarāja

Deva

MasculineSingularDualPlural
Nominativevijñarājaḥ vijñarājau vijñarājāḥ
Vocativevijñarāja vijñarājau vijñarājāḥ
Accusativevijñarājam vijñarājau vijñarājān
Instrumentalvijñarājena vijñarājābhyām vijñarājaiḥ vijñarājebhiḥ
Dativevijñarājāya vijñarājābhyām vijñarājebhyaḥ
Ablativevijñarājāt vijñarājābhyām vijñarājebhyaḥ
Genitivevijñarājasya vijñarājayoḥ vijñarājānām
Locativevijñarāje vijñarājayoḥ vijñarājeṣu

Compound vijñarāja -

Adverb -vijñarājam -vijñarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria