Declension table of ?vijñapya

Deva

MasculineSingularDualPlural
Nominativevijñapyaḥ vijñapyau vijñapyāḥ
Vocativevijñapya vijñapyau vijñapyāḥ
Accusativevijñapyam vijñapyau vijñapyān
Instrumentalvijñapyena vijñapyābhyām vijñapyaiḥ vijñapyebhiḥ
Dativevijñapyāya vijñapyābhyām vijñapyebhyaḥ
Ablativevijñapyāt vijñapyābhyām vijñapyebhyaḥ
Genitivevijñapyasya vijñapyayoḥ vijñapyānām
Locativevijñapye vijñapyayoḥ vijñapyeṣu

Compound vijñapya -

Adverb -vijñapyam -vijñapyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria