Declension table of ?vijñaptikā

Deva

FeminineSingularDualPlural
Nominativevijñaptikā vijñaptike vijñaptikāḥ
Vocativevijñaptike vijñaptike vijñaptikāḥ
Accusativevijñaptikām vijñaptike vijñaptikāḥ
Instrumentalvijñaptikayā vijñaptikābhyām vijñaptikābhiḥ
Dativevijñaptikāyai vijñaptikābhyām vijñaptikābhyaḥ
Ablativevijñaptikāyāḥ vijñaptikābhyām vijñaptikābhyaḥ
Genitivevijñaptikāyāḥ vijñaptikayoḥ vijñaptikānām
Locativevijñaptikāyām vijñaptikayoḥ vijñaptikāsu

Adverb -vijñaptikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria