Declension table of ?vijñabuddhi

Deva

FeminineSingularDualPlural
Nominativevijñabuddhiḥ vijñabuddhī vijñabuddhayaḥ
Vocativevijñabuddhe vijñabuddhī vijñabuddhayaḥ
Accusativevijñabuddhim vijñabuddhī vijñabuddhīḥ
Instrumentalvijñabuddhyā vijñabuddhibhyām vijñabuddhibhiḥ
Dativevijñabuddhyai vijñabuddhaye vijñabuddhibhyām vijñabuddhibhyaḥ
Ablativevijñabuddhyāḥ vijñabuddheḥ vijñabuddhibhyām vijñabuddhibhyaḥ
Genitivevijñabuddhyāḥ vijñabuddheḥ vijñabuddhyoḥ vijñabuddhīnām
Locativevijñabuddhyām vijñabuddhau vijñabuddhyoḥ vijñabuddhiṣu

Compound vijñabuddhi -

Adverb -vijñabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria