Declension table of ?vijñāti

Deva

MasculineSingularDualPlural
Nominativevijñātiḥ vijñātī vijñātayaḥ
Vocativevijñāte vijñātī vijñātayaḥ
Accusativevijñātim vijñātī vijñātīn
Instrumentalvijñātinā vijñātibhyām vijñātibhiḥ
Dativevijñātaye vijñātibhyām vijñātibhyaḥ
Ablativevijñāteḥ vijñātibhyām vijñātibhyaḥ
Genitivevijñāteḥ vijñātyoḥ vijñātīnām
Locativevijñātau vijñātyoḥ vijñātiṣu

Compound vijñāti -

Adverb -vijñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria