Declension table of ?vijñāti

Deva

FeminineSingularDualPlural
Nominativevijñātiḥ vijñātī vijñātayaḥ
Vocativevijñāte vijñātī vijñātayaḥ
Accusativevijñātim vijñātī vijñātīḥ
Instrumentalvijñātyā vijñātibhyām vijñātibhiḥ
Dativevijñātyai vijñātaye vijñātibhyām vijñātibhyaḥ
Ablativevijñātyāḥ vijñāteḥ vijñātibhyām vijñātibhyaḥ
Genitivevijñātyāḥ vijñāteḥ vijñātyoḥ vijñātīnām
Locativevijñātyām vijñātau vijñātyoḥ vijñātiṣu

Compound vijñāti -

Adverb -vijñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria