Declension table of ?vijñātavyā

Deva

FeminineSingularDualPlural
Nominativevijñātavyā vijñātavye vijñātavyāḥ
Vocativevijñātavye vijñātavye vijñātavyāḥ
Accusativevijñātavyām vijñātavye vijñātavyāḥ
Instrumentalvijñātavyayā vijñātavyābhyām vijñātavyābhiḥ
Dativevijñātavyāyai vijñātavyābhyām vijñātavyābhyaḥ
Ablativevijñātavyāyāḥ vijñātavyābhyām vijñātavyābhyaḥ
Genitivevijñātavyāyāḥ vijñātavyayoḥ vijñātavyānām
Locativevijñātavyāyām vijñātavyayoḥ vijñātavyāsu

Adverb -vijñātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria