Declension table of ?vijñātavya

Deva

NeuterSingularDualPlural
Nominativevijñātavyam vijñātavye vijñātavyāni
Vocativevijñātavya vijñātavye vijñātavyāni
Accusativevijñātavyam vijñātavye vijñātavyāni
Instrumentalvijñātavyena vijñātavyābhyām vijñātavyaiḥ
Dativevijñātavyāya vijñātavyābhyām vijñātavyebhyaḥ
Ablativevijñātavyāt vijñātavyābhyām vijñātavyebhyaḥ
Genitivevijñātavyasya vijñātavyayoḥ vijñātavyānām
Locativevijñātavye vijñātavyayoḥ vijñātavyeṣu

Compound vijñātavya -

Adverb -vijñātavyam -vijñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria