Declension table of ?vijñātavya

Deva

MasculineSingularDualPlural
Nominativevijñātavyaḥ vijñātavyau vijñātavyāḥ
Vocativevijñātavya vijñātavyau vijñātavyāḥ
Accusativevijñātavyam vijñātavyau vijñātavyān
Instrumentalvijñātavyena vijñātavyābhyām vijñātavyaiḥ vijñātavyebhiḥ
Dativevijñātavyāya vijñātavyābhyām vijñātavyebhyaḥ
Ablativevijñātavyāt vijñātavyābhyām vijñātavyebhyaḥ
Genitivevijñātavyasya vijñātavyayoḥ vijñātavyānām
Locativevijñātavye vijñātavyayoḥ vijñātavyeṣu

Compound vijñātavya -

Adverb -vijñātavyam -vijñātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria