Declension table of ?vijñātātman

Deva

MasculineSingularDualPlural
Nominativevijñātātmā vijñātātmānau vijñātātmānaḥ
Vocativevijñātātman vijñātātmānau vijñātātmānaḥ
Accusativevijñātātmānam vijñātātmānau vijñātātmanaḥ
Instrumentalvijñātātmanā vijñātātmabhyām vijñātātmabhiḥ
Dativevijñātātmane vijñātātmabhyām vijñātātmabhyaḥ
Ablativevijñātātmanaḥ vijñātātmabhyām vijñātātmabhyaḥ
Genitivevijñātātmanaḥ vijñātātmanoḥ vijñātātmanām
Locativevijñātātmani vijñātātmanoḥ vijñātātmasu

Compound vijñātātma -

Adverb -vijñātātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria