Declension table of ?vijñātṛ

Deva

MasculineSingularDualPlural
Nominativevijñātā vijñātārau vijñātāraḥ
Vocativevijñātaḥ vijñātārau vijñātāraḥ
Accusativevijñātāram vijñātārau vijñātṝn
Instrumentalvijñātrā vijñātṛbhyām vijñātṛbhiḥ
Dativevijñātre vijñātṛbhyām vijñātṛbhyaḥ
Ablativevijñātuḥ vijñātṛbhyām vijñātṛbhyaḥ
Genitivevijñātuḥ vijñātroḥ vijñātṝṇām
Locativevijñātari vijñātroḥ vijñātṛṣu

Compound vijñātṛ -

Adverb -vijñātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria