Declension table of ?vijñāpya

Deva

NeuterSingularDualPlural
Nominativevijñāpyam vijñāpye vijñāpyāni
Vocativevijñāpya vijñāpye vijñāpyāni
Accusativevijñāpyam vijñāpye vijñāpyāni
Instrumentalvijñāpyena vijñāpyābhyām vijñāpyaiḥ
Dativevijñāpyāya vijñāpyābhyām vijñāpyebhyaḥ
Ablativevijñāpyāt vijñāpyābhyām vijñāpyebhyaḥ
Genitivevijñāpyasya vijñāpyayoḥ vijñāpyānām
Locativevijñāpye vijñāpyayoḥ vijñāpyeṣu

Compound vijñāpya -

Adverb -vijñāpyam -vijñāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria